सुबन्तावली ?भर्तृदर्शनकाङ्क्षा

Roma

स्त्रीएकद्विबहु
प्रथमाभर्तृदर्शनकाङ्क्षा भर्तृदर्शनकाङ्क्षे भर्तृदर्शनकाङ्क्षाः
सम्बोधनम्भर्तृदर्शनकाङ्क्षे भर्तृदर्शनकाङ्क्षे भर्तृदर्शनकाङ्क्षाः
द्वितीयाभर्तृदर्शनकाङ्क्षाम् भर्तृदर्शनकाङ्क्षे भर्तृदर्शनकाङ्क्षाः
तृतीयाभर्तृदर्शनकाङ्क्षया भर्तृदर्शनकाङ्क्षाभ्याम् भर्तृदर्शनकाङ्क्षाभिः
चतुर्थीभर्तृदर्शनकाङ्क्षायै भर्तृदर्शनकाङ्क्षाभ्याम् भर्तृदर्शनकाङ्क्षाभ्यः
पञ्चमीभर्तृदर्शनकाङ्क्षायाः भर्तृदर्शनकाङ्क्षाभ्याम् भर्तृदर्शनकाङ्क्षाभ्यः
षष्ठीभर्तृदर्शनकाङ्क्षायाः भर्तृदर्शनकाङ्क्षयोः भर्तृदर्शनकाङ्क्षाणाम्
सप्तमीभर्तृदर्शनकाङ्क्षायाम् भर्तृदर्शनकाङ्क्षयोः भर्तृदर्शनकाङ्क्षासु

अव्यय ॰भर्तृदर्शनकाङ्क्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria