Declension table of ?bharataśreṣṭha

Deva

MasculineSingularDualPlural
Nominativebharataśreṣṭhaḥ bharataśreṣṭhau bharataśreṣṭhāḥ
Vocativebharataśreṣṭha bharataśreṣṭhau bharataśreṣṭhāḥ
Accusativebharataśreṣṭham bharataśreṣṭhau bharataśreṣṭhān
Instrumentalbharataśreṣṭhena bharataśreṣṭhābhyām bharataśreṣṭhaiḥ bharataśreṣṭhebhiḥ
Dativebharataśreṣṭhāya bharataśreṣṭhābhyām bharataśreṣṭhebhyaḥ
Ablativebharataśreṣṭhāt bharataśreṣṭhābhyām bharataśreṣṭhebhyaḥ
Genitivebharataśreṣṭhasya bharataśreṣṭhayoḥ bharataśreṣṭhānām
Locativebharataśreṣṭhe bharataśreṣṭhayoḥ bharataśreṣṭheṣu

Compound bharataśreṣṭha -

Adverb -bharataśreṣṭham -bharataśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria