सुबन्तावली ?भरतश्रेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाभरतश्रेष्ठः भरतश्रेष्ठौ भरतश्रेष्ठाः
सम्बोधनम्भरतश्रेष्ठ भरतश्रेष्ठौ भरतश्रेष्ठाः
द्वितीयाभरतश्रेष्ठम् भरतश्रेष्ठौ भरतश्रेष्ठान्
तृतीयाभरतश्रेष्ठेन भरतश्रेष्ठाभ्याम् भरतश्रेष्ठैः भरतश्रेष्ठेभिः
चतुर्थीभरतश्रेष्ठाय भरतश्रेष्ठाभ्याम् भरतश्रेष्ठेभ्यः
पञ्चमीभरतश्रेष्ठात् भरतश्रेष्ठाभ्याम् भरतश्रेष्ठेभ्यः
षष्ठीभरतश्रेष्ठस्य भरतश्रेष्ठयोः भरतश्रेष्ठानाम्
सप्तमीभरतश्रेष्ठे भरतश्रेष्ठयोः भरतश्रेष्ठेषु

समास भरतश्रेष्ठ

अव्यय ॰भरतश्रेष्ठम् ॰भरतश्रेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria