Declension table of ?bharatajña

Deva

MasculineSingularDualPlural
Nominativebharatajñaḥ bharatajñau bharatajñāḥ
Vocativebharatajña bharatajñau bharatajñāḥ
Accusativebharatajñam bharatajñau bharatajñān
Instrumentalbharatajñena bharatajñābhyām bharatajñaiḥ bharatajñebhiḥ
Dativebharatajñāya bharatajñābhyām bharatajñebhyaḥ
Ablativebharatajñāt bharatajñābhyām bharatajñebhyaḥ
Genitivebharatajñasya bharatajñayoḥ bharatajñānām
Locativebharatajñe bharatajñayoḥ bharatajñeṣu

Compound bharatajña -

Adverb -bharatajñam -bharatajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria