सुबन्तावली ?भरतज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाभरतज्ञः भरतज्ञौ भरतज्ञाः
सम्बोधनम्भरतज्ञ भरतज्ञौ भरतज्ञाः
द्वितीयाभरतज्ञम् भरतज्ञौ भरतज्ञान्
तृतीयाभरतज्ञेन भरतज्ञाभ्याम् भरतज्ञैः भरतज्ञेभिः
चतुर्थीभरतज्ञाय भरतज्ञाभ्याम् भरतज्ञेभ्यः
पञ्चमीभरतज्ञात् भरतज्ञाभ्याम् भरतज्ञेभ्यः
षष्ठीभरतज्ञस्य भरतज्ञयोः भरतज्ञानाम्
सप्तमीभरतज्ञे भरतज्ञयोः भरतज्ञेषु

समास भरतज्ञ

अव्यय ॰भरतज्ञम् ॰भरतज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria