Declension table of ?bharama

Deva

MasculineSingularDualPlural
Nominativebharamaḥ bharamau bharamāḥ
Vocativebharama bharamau bharamāḥ
Accusativebharamam bharamau bharamān
Instrumentalbharameṇa bharamābhyām bharamaiḥ bharamebhiḥ
Dativebharamāya bharamābhyām bharamebhyaḥ
Ablativebharamāt bharamābhyām bharamebhyaḥ
Genitivebharamasya bharamayoḥ bharamāṇām
Locativebharame bharamayoḥ bharameṣu

Compound bharama -

Adverb -bharamam -bharamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria