सुबन्तावली ?भरम

Roma

पुमान्एकद्विबहु
प्रथमाभरमः भरमौ भरमाः
सम्बोधनम्भरम भरमौ भरमाः
द्वितीयाभरमम् भरमौ भरमान्
तृतीयाभरमेण भरमाभ्याम् भरमैः भरमेभिः
चतुर्थीभरमाय भरमाभ्याम् भरमेभ्यः
पञ्चमीभरमात् भरमाभ्याम् भरमेभ्यः
षष्ठीभरमस्य भरमयोः भरमाणाम्
सप्तमीभरमे भरमयोः भरमेषु

समास भरम

अव्यय ॰भरमम् ॰भरमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria