Declension table of ?bharadvājaka

Deva

MasculineSingularDualPlural
Nominativebharadvājakaḥ bharadvājakau bharadvājakāḥ
Vocativebharadvājaka bharadvājakau bharadvājakāḥ
Accusativebharadvājakam bharadvājakau bharadvājakān
Instrumentalbharadvājakena bharadvājakābhyām bharadvājakaiḥ bharadvājakebhiḥ
Dativebharadvājakāya bharadvājakābhyām bharadvājakebhyaḥ
Ablativebharadvājakāt bharadvājakābhyām bharadvājakebhyaḥ
Genitivebharadvājakasya bharadvājakayoḥ bharadvājakānām
Locativebharadvājake bharadvājakayoḥ bharadvājakeṣu

Compound bharadvājaka -

Adverb -bharadvājakam -bharadvājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria