सुबन्तावली ?भरद्वाजक

Roma

पुमान्एकद्विबहु
प्रथमाभरद्वाजकः भरद्वाजकौ भरद्वाजकाः
सम्बोधनम्भरद्वाजक भरद्वाजकौ भरद्वाजकाः
द्वितीयाभरद्वाजकम् भरद्वाजकौ भरद्वाजकान्
तृतीयाभरद्वाजकेन भरद्वाजकाभ्याम् भरद्वाजकैः भरद्वाजकेभिः
चतुर्थीभरद्वाजकाय भरद्वाजकाभ्याम् भरद्वाजकेभ्यः
पञ्चमीभरद्वाजकात् भरद्वाजकाभ्याम् भरद्वाजकेभ्यः
षष्ठीभरद्वाजकस्य भरद्वाजकयोः भरद्वाजकानाम्
सप्तमीभरद्वाजके भरद्वाजकयोः भरद्वाजकेषु

समास भरद्वाजक

अव्यय ॰भरद्वाजकम् ॰भरद्वाजकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria