Declension table of ?bhanandana

Deva

MasculineSingularDualPlural
Nominativebhanandanaḥ bhanandanau bhanandanāḥ
Vocativebhanandana bhanandanau bhanandanāḥ
Accusativebhanandanam bhanandanau bhanandanān
Instrumentalbhanandanena bhanandanābhyām bhanandanaiḥ bhanandanebhiḥ
Dativebhanandanāya bhanandanābhyām bhanandanebhyaḥ
Ablativebhanandanāt bhanandanābhyām bhanandanebhyaḥ
Genitivebhanandanasya bhanandanayoḥ bhanandanānām
Locativebhanandane bhanandanayoḥ bhanandaneṣu

Compound bhanandana -

Adverb -bhanandanam -bhanandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria