सुबन्तावली ?भनन्दन

Roma

पुमान्एकद्विबहु
प्रथमाभनन्दनः भनन्दनौ भनन्दनाः
सम्बोधनम्भनन्दन भनन्दनौ भनन्दनाः
द्वितीयाभनन्दनम् भनन्दनौ भनन्दनान्
तृतीयाभनन्दनेन भनन्दनाभ्याम् भनन्दनैः भनन्दनेभिः
चतुर्थीभनन्दनाय भनन्दनाभ्याम् भनन्दनेभ्यः
पञ्चमीभनन्दनात् भनन्दनाभ्याम् भनन्दनेभ्यः
षष्ठीभनन्दनस्य भनन्दनयोः भनन्दनानाम्
सप्तमीभनन्दने भनन्दनयोः भनन्दनेषु

समास भनन्दन

अव्यय ॰भनन्दनम् ॰भनन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria