Declension table of ?bhaktimārgopadeśadīkṣā

Deva

FeminineSingularDualPlural
Nominativebhaktimārgopadeśadīkṣā bhaktimārgopadeśadīkṣe bhaktimārgopadeśadīkṣāḥ
Vocativebhaktimārgopadeśadīkṣe bhaktimārgopadeśadīkṣe bhaktimārgopadeśadīkṣāḥ
Accusativebhaktimārgopadeśadīkṣām bhaktimārgopadeśadīkṣe bhaktimārgopadeśadīkṣāḥ
Instrumentalbhaktimārgopadeśadīkṣayā bhaktimārgopadeśadīkṣābhyām bhaktimārgopadeśadīkṣābhiḥ
Dativebhaktimārgopadeśadīkṣāyai bhaktimārgopadeśadīkṣābhyām bhaktimārgopadeśadīkṣābhyaḥ
Ablativebhaktimārgopadeśadīkṣāyāḥ bhaktimārgopadeśadīkṣābhyām bhaktimārgopadeśadīkṣābhyaḥ
Genitivebhaktimārgopadeśadīkṣāyāḥ bhaktimārgopadeśadīkṣayoḥ bhaktimārgopadeśadīkṣāṇām
Locativebhaktimārgopadeśadīkṣāyām bhaktimārgopadeśadīkṣayoḥ bhaktimārgopadeśadīkṣāsu

Adverb -bhaktimārgopadeśadīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria