सुबन्तावली ?भक्तिमार्गोपदेशदीक्षा

Roma

स्त्रीएकद्विबहु
प्रथमाभक्तिमार्गोपदेशदीक्षा भक्तिमार्गोपदेशदीक्षे भक्तिमार्गोपदेशदीक्षाः
सम्बोधनम्भक्तिमार्गोपदेशदीक्षे भक्तिमार्गोपदेशदीक्षे भक्तिमार्गोपदेशदीक्षाः
द्वितीयाभक्तिमार्गोपदेशदीक्षाम् भक्तिमार्गोपदेशदीक्षे भक्तिमार्गोपदेशदीक्षाः
तृतीयाभक्तिमार्गोपदेशदीक्षया भक्तिमार्गोपदेशदीक्षाभ्याम् भक्तिमार्गोपदेशदीक्षाभिः
चतुर्थीभक्तिमार्गोपदेशदीक्षायै भक्तिमार्गोपदेशदीक्षाभ्याम् भक्तिमार्गोपदेशदीक्षाभ्यः
पञ्चमीभक्तिमार्गोपदेशदीक्षायाः भक्तिमार्गोपदेशदीक्षाभ्याम् भक्तिमार्गोपदेशदीक्षाभ्यः
षष्ठीभक्तिमार्गोपदेशदीक्षायाः भक्तिमार्गोपदेशदीक्षयोः भक्तिमार्गोपदेशदीक्षाणाम्
सप्तमीभक्तिमार्गोपदेशदीक्षायाम् भक्तिमार्गोपदेशदीक्षयोः भक्तिमार्गोपदेशदीक्षासु

अव्यय ॰भक्तिमार्गोपदेशदीक्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria