Declension table of ?bhaktibhāvapradīpa

Deva

MasculineSingularDualPlural
Nominativebhaktibhāvapradīpaḥ bhaktibhāvapradīpau bhaktibhāvapradīpāḥ
Vocativebhaktibhāvapradīpa bhaktibhāvapradīpau bhaktibhāvapradīpāḥ
Accusativebhaktibhāvapradīpam bhaktibhāvapradīpau bhaktibhāvapradīpān
Instrumentalbhaktibhāvapradīpena bhaktibhāvapradīpābhyām bhaktibhāvapradīpaiḥ bhaktibhāvapradīpebhiḥ
Dativebhaktibhāvapradīpāya bhaktibhāvapradīpābhyām bhaktibhāvapradīpebhyaḥ
Ablativebhaktibhāvapradīpāt bhaktibhāvapradīpābhyām bhaktibhāvapradīpebhyaḥ
Genitivebhaktibhāvapradīpasya bhaktibhāvapradīpayoḥ bhaktibhāvapradīpānām
Locativebhaktibhāvapradīpe bhaktibhāvapradīpayoḥ bhaktibhāvapradīpeṣu

Compound bhaktibhāvapradīpa -

Adverb -bhaktibhāvapradīpam -bhaktibhāvapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria