सुबन्तावली ?भक्तिभावप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमाभक्तिभावप्रदीपः भक्तिभावप्रदीपौ भक्तिभावप्रदीपाः
सम्बोधनम्भक्तिभावप्रदीप भक्तिभावप्रदीपौ भक्तिभावप्रदीपाः
द्वितीयाभक्तिभावप्रदीपम् भक्तिभावप्रदीपौ भक्तिभावप्रदीपान्
तृतीयाभक्तिभावप्रदीपेन भक्तिभावप्रदीपाभ्याम् भक्तिभावप्रदीपैः भक्तिभावप्रदीपेभिः
चतुर्थीभक्तिभावप्रदीपाय भक्तिभावप्रदीपाभ्याम् भक्तिभावप्रदीपेभ्यः
पञ्चमीभक्तिभावप्रदीपात् भक्तिभावप्रदीपाभ्याम् भक्तिभावप्रदीपेभ्यः
षष्ठीभक्तिभावप्रदीपस्य भक्तिभावप्रदीपयोः भक्तिभावप्रदीपानाम्
सप्तमीभक्तिभावप्रदीपे भक्तिभावप्रदीपयोः भक्तिभावप्रदीपेषु

समास भक्तिभावप्रदीप

अव्यय ॰भक्तिभावप्रदीपम् ॰भक्तिभावप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria