Declension table of ?bhakṣitaśeṣāhāra

Deva

MasculineSingularDualPlural
Nominativebhakṣitaśeṣāhāraḥ bhakṣitaśeṣāhārau bhakṣitaśeṣāhārāḥ
Vocativebhakṣitaśeṣāhāra bhakṣitaśeṣāhārau bhakṣitaśeṣāhārāḥ
Accusativebhakṣitaśeṣāhāram bhakṣitaśeṣāhārau bhakṣitaśeṣāhārān
Instrumentalbhakṣitaśeṣāhāreṇa bhakṣitaśeṣāhārābhyām bhakṣitaśeṣāhāraiḥ bhakṣitaśeṣāhārebhiḥ
Dativebhakṣitaśeṣāhārāya bhakṣitaśeṣāhārābhyām bhakṣitaśeṣāhārebhyaḥ
Ablativebhakṣitaśeṣāhārāt bhakṣitaśeṣāhārābhyām bhakṣitaśeṣāhārebhyaḥ
Genitivebhakṣitaśeṣāhārasya bhakṣitaśeṣāhārayoḥ bhakṣitaśeṣāhārāṇām
Locativebhakṣitaśeṣāhāre bhakṣitaśeṣāhārayoḥ bhakṣitaśeṣāhāreṣu

Compound bhakṣitaśeṣāhāra -

Adverb -bhakṣitaśeṣāhāram -bhakṣitaśeṣāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria