सुबन्तावली ?भक्षितशेषाहार

Roma

पुमान्एकद्विबहु
प्रथमाभक्षितशेषाहारः भक्षितशेषाहारौ भक्षितशेषाहाराः
सम्बोधनम्भक्षितशेषाहार भक्षितशेषाहारौ भक्षितशेषाहाराः
द्वितीयाभक्षितशेषाहारम् भक्षितशेषाहारौ भक्षितशेषाहारान्
तृतीयाभक्षितशेषाहारेण भक्षितशेषाहाराभ्याम् भक्षितशेषाहारैः भक्षितशेषाहारेभिः
चतुर्थीभक्षितशेषाहाराय भक्षितशेषाहाराभ्याम् भक्षितशेषाहारेभ्यः
पञ्चमीभक्षितशेषाहारात् भक्षितशेषाहाराभ्याम् भक्षितशेषाहारेभ्यः
षष्ठीभक्षितशेषाहारस्य भक्षितशेषाहारयोः भक्षितशेषाहाराणाम्
सप्तमीभक्षितशेषाहारे भक्षितशेषाहारयोः भक्षितशेषाहारेषु

समास भक्षितशेषाहार

अव्यय ॰भक्षितशेषाहारम् ॰भक्षितशेषाहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria