Declension table of bhajana

Deva

MasculineSingularDualPlural
Nominativebhajanaḥ bhajanau bhajanāḥ
Vocativebhajana bhajanau bhajanāḥ
Accusativebhajanam bhajanau bhajanān
Instrumentalbhajanena bhajanābhyām bhajanaiḥ bhajanebhiḥ
Dativebhajanāya bhajanābhyām bhajanebhyaḥ
Ablativebhajanāt bhajanābhyām bhajanebhyaḥ
Genitivebhajanasya bhajanayoḥ bhajanānām
Locativebhajane bhajanayoḥ bhajaneṣu

Compound bhajana -

Adverb -bhajanam -bhajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria