सुबन्तावली भजन

Roma

पुमान्एकद्विबहु
प्रथमाभजनः भजनौ भजनाः
सम्बोधनम्भजन भजनौ भजनाः
द्वितीयाभजनम् भजनौ भजनान्
तृतीयाभजनेन भजनाभ्याम् भजनैः भजनेभिः
चतुर्थीभजनाय भजनाभ्याम् भजनेभ्यः
पञ्चमीभजनात् भजनाभ्याम् भजनेभ्यः
षष्ठीभजनस्य भजनयोः भजनानाम्
सप्तमीभजने भजनयोः भजनेषु

समास भजन

अव्यय ॰भजनम् ॰भजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria