Declension table of ?bhairavayātanā

Deva

FeminineSingularDualPlural
Nominativebhairavayātanā bhairavayātane bhairavayātanāḥ
Vocativebhairavayātane bhairavayātane bhairavayātanāḥ
Accusativebhairavayātanām bhairavayātane bhairavayātanāḥ
Instrumentalbhairavayātanayā bhairavayātanābhyām bhairavayātanābhiḥ
Dativebhairavayātanāyai bhairavayātanābhyām bhairavayātanābhyaḥ
Ablativebhairavayātanāyāḥ bhairavayātanābhyām bhairavayātanābhyaḥ
Genitivebhairavayātanāyāḥ bhairavayātanayoḥ bhairavayātanānām
Locativebhairavayātanāyām bhairavayātanayoḥ bhairavayātanāsu

Adverb -bhairavayātanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria