सुबन्तावली ?भैरवयातना

Roma

स्त्रीएकद्विबहु
प्रथमाभैरवयातना भैरवयातने भैरवयातनाः
सम्बोधनम्भैरवयातने भैरवयातने भैरवयातनाः
द्वितीयाभैरवयातनाम् भैरवयातने भैरवयातनाः
तृतीयाभैरवयातनया भैरवयातनाभ्याम् भैरवयातनाभिः
चतुर्थीभैरवयातनायै भैरवयातनाभ्याम् भैरवयातनाभ्यः
पञ्चमीभैरवयातनायाः भैरवयातनाभ्याम् भैरवयातनाभ्यः
षष्ठीभैरवयातनायाः भैरवयातनयोः भैरवयातनानाम्
सप्तमीभैरवयातनायाम् भैरवयातनयोः भैरवयातनासु

अव्यय ॰भैरवयातनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria