Declension table of ?bhaikṣavṛtti_ā

Deva

FeminineSingularDualPlural
Nominativebhaikṣavṛtti_ā bhaikṣavṛtti_e bhaikṣavṛtti_āḥ
Vocativebhaikṣavṛtti_e bhaikṣavṛtti_e bhaikṣavṛtti_āḥ
Accusativebhaikṣavṛtti_ām bhaikṣavṛtti_e bhaikṣavṛtti_āḥ
Instrumentalbhaikṣavṛtti_ayā bhaikṣavṛtti_ābhyām bhaikṣavṛtti_ābhiḥ
Dativebhaikṣavṛtti_āyai bhaikṣavṛtti_ābhyām bhaikṣavṛtti_ābhyaḥ
Ablativebhaikṣavṛtti_āyāḥ bhaikṣavṛtti_ābhyām bhaikṣavṛtti_ābhyaḥ
Genitivebhaikṣavṛtti_āyāḥ bhaikṣavṛtti_ayoḥ bhaikṣavṛtti_ānām
Locativebhaikṣavṛtti_āyām bhaikṣavṛtti_ayoḥ bhaikṣavṛtti_āsu

Adverb -bhaikṣavṛtti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria