सुबन्तावली ?भैक्षवृत्ति आ

Roma

स्त्रीएकद्विबहु
प्रथमाभैक्षवृत्ति आ भैक्षवृत्ति ए भैक्षवृत्ति आः
सम्बोधनम्भैक्षवृत्ति ए भैक्षवृत्ति ए भैक्षवृत्ति आः
द्वितीयाभैक्षवृत्ति आम् भैक्षवृत्ति ए भैक्षवृत्ति आः
तृतीयाभैक्षवृत्ति अया भैक्षवृत्ति आभ्याम् भैक्षवृत्ति आभिः
चतुर्थीभैक्षवृत्ति आयै भैक्षवृत्ति आभ्याम् भैक्षवृत्ति आभ्यः
पञ्चमीभैक्षवृत्ति आयाः भैक्षवृत्ति आभ्याम् भैक्षवृत्ति आभ्यः
षष्ठीभैक्षवृत्ति आयाः भैक्षवृत्ति अयोः भैक्षवृत्ति आनाम्
सप्तमीभैक्षवृत्ति आयाम् भैक्षवृत्ति अयोः भैक्षवृत्ति आसु

अव्यय ॰भैक्षवृत्ति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria