Declension table of ?bhaiṣajyaguruvaiḍūryaprabhā

Deva

FeminineSingularDualPlural
Nominativebhaiṣajyaguruvaiḍūryaprabhā bhaiṣajyaguruvaiḍūryaprabhe bhaiṣajyaguruvaiḍūryaprabhāḥ
Vocativebhaiṣajyaguruvaiḍūryaprabhe bhaiṣajyaguruvaiḍūryaprabhe bhaiṣajyaguruvaiḍūryaprabhāḥ
Accusativebhaiṣajyaguruvaiḍūryaprabhām bhaiṣajyaguruvaiḍūryaprabhe bhaiṣajyaguruvaiḍūryaprabhāḥ
Instrumentalbhaiṣajyaguruvaiḍūryaprabhayā bhaiṣajyaguruvaiḍūryaprabhābhyām bhaiṣajyaguruvaiḍūryaprabhābhiḥ
Dativebhaiṣajyaguruvaiḍūryaprabhāyai bhaiṣajyaguruvaiḍūryaprabhābhyām bhaiṣajyaguruvaiḍūryaprabhābhyaḥ
Ablativebhaiṣajyaguruvaiḍūryaprabhāyāḥ bhaiṣajyaguruvaiḍūryaprabhābhyām bhaiṣajyaguruvaiḍūryaprabhābhyaḥ
Genitivebhaiṣajyaguruvaiḍūryaprabhāyāḥ bhaiṣajyaguruvaiḍūryaprabhayoḥ bhaiṣajyaguruvaiḍūryaprabhāṇām
Locativebhaiṣajyaguruvaiḍūryaprabhāyām bhaiṣajyaguruvaiḍūryaprabhayoḥ bhaiṣajyaguruvaiḍūryaprabhāsu

Adverb -bhaiṣajyaguruvaiḍūryaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria