सुबन्तावली ?भैषज्यगुरुवैडूर्यप्रभा

Roma

स्त्रीएकद्विबहु
प्रथमाभैषज्यगुरुवैडूर्यप्रभा भैषज्यगुरुवैडूर्यप्रभे भैषज्यगुरुवैडूर्यप्रभाः
सम्बोधनम्भैषज्यगुरुवैडूर्यप्रभे भैषज्यगुरुवैडूर्यप्रभे भैषज्यगुरुवैडूर्यप्रभाः
द्वितीयाभैषज्यगुरुवैडूर्यप्रभाम् भैषज्यगुरुवैडूर्यप्रभे भैषज्यगुरुवैडूर्यप्रभाः
तृतीयाभैषज्यगुरुवैडूर्यप्रभया भैषज्यगुरुवैडूर्यप्रभाभ्याम् भैषज्यगुरुवैडूर्यप्रभाभिः
चतुर्थीभैषज्यगुरुवैडूर्यप्रभायै भैषज्यगुरुवैडूर्यप्रभाभ्याम् भैषज्यगुरुवैडूर्यप्रभाभ्यः
पञ्चमीभैषज्यगुरुवैडूर्यप्रभायाः भैषज्यगुरुवैडूर्यप्रभाभ्याम् भैषज्यगुरुवैडूर्यप्रभाभ्यः
षष्ठीभैषज्यगुरुवैडूर्यप्रभायाः भैषज्यगुरुवैडूर्यप्रभयोः भैषज्यगुरुवैडूर्यप्रभाणाम्
सप्तमीभैषज्यगुरुवैडूर्यप्रभायाम् भैषज्यगुरुवैडूर्यप्रभयोः भैषज्यगुरुवैडूर्यप्रभासु

अव्यय ॰भैषज्यगुरुवैडूर्यप्रभम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria