Declension table of ?bhaiḍaka

Deva

MasculineSingularDualPlural
Nominativebhaiḍakaḥ bhaiḍakau bhaiḍakāḥ
Vocativebhaiḍaka bhaiḍakau bhaiḍakāḥ
Accusativebhaiḍakam bhaiḍakau bhaiḍakān
Instrumentalbhaiḍakena bhaiḍakābhyām bhaiḍakaiḥ bhaiḍakebhiḥ
Dativebhaiḍakāya bhaiḍakābhyām bhaiḍakebhyaḥ
Ablativebhaiḍakāt bhaiḍakābhyām bhaiḍakebhyaḥ
Genitivebhaiḍakasya bhaiḍakayoḥ bhaiḍakānām
Locativebhaiḍake bhaiḍakayoḥ bhaiḍakeṣu

Compound bhaiḍaka -

Adverb -bhaiḍakam -bhaiḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria