सुबन्तावली ?भैडक

Roma

पुमान्एकद्विबहु
प्रथमाभैडकः भैडकौ भैडकाः
सम्बोधनम्भैडक भैडकौ भैडकाः
द्वितीयाभैडकम् भैडकौ भैडकान्
तृतीयाभैडकेन भैडकाभ्याम् भैडकैः भैडकेभिः
चतुर्थीभैडकाय भैडकाभ्याम् भैडकेभ्यः
पञ्चमीभैडकात् भैडकाभ्याम् भैडकेभ्यः
षष्ठीभैडकस्य भैडकयोः भैडकानाम्
सप्तमीभैडके भैडकयोः भैडकेषु

समास भैडक

अव्यय ॰भैडकम् ॰भैडकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria