Declension table of ?bhagnotsāhakriyātman

Deva

MasculineSingularDualPlural
Nominativebhagnotsāhakriyātmā bhagnotsāhakriyātmānau bhagnotsāhakriyātmānaḥ
Vocativebhagnotsāhakriyātman bhagnotsāhakriyātmānau bhagnotsāhakriyātmānaḥ
Accusativebhagnotsāhakriyātmānam bhagnotsāhakriyātmānau bhagnotsāhakriyātmanaḥ
Instrumentalbhagnotsāhakriyātmanā bhagnotsāhakriyātmabhyām bhagnotsāhakriyātmabhiḥ
Dativebhagnotsāhakriyātmane bhagnotsāhakriyātmabhyām bhagnotsāhakriyātmabhyaḥ
Ablativebhagnotsāhakriyātmanaḥ bhagnotsāhakriyātmabhyām bhagnotsāhakriyātmabhyaḥ
Genitivebhagnotsāhakriyātmanaḥ bhagnotsāhakriyātmanoḥ bhagnotsāhakriyātmanām
Locativebhagnotsāhakriyātmani bhagnotsāhakriyātmanoḥ bhagnotsāhakriyātmasu

Compound bhagnotsāhakriyātma -

Adverb -bhagnotsāhakriyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria