सुबन्तावली ?भग्नोत्साहक्रियात्मन्

Roma

पुमान्एकद्विबहु
प्रथमाभग्नोत्साहक्रियात्मा भग्नोत्साहक्रियात्मानौ भग्नोत्साहक्रियात्मानः
सम्बोधनम्भग्नोत्साहक्रियात्मन् भग्नोत्साहक्रियात्मानौ भग्नोत्साहक्रियात्मानः
द्वितीयाभग्नोत्साहक्रियात्मानम् भग्नोत्साहक्रियात्मानौ भग्नोत्साहक्रियात्मनः
तृतीयाभग्नोत्साहक्रियात्मना भग्नोत्साहक्रियात्मभ्याम् भग्नोत्साहक्रियात्मभिः
चतुर्थीभग्नोत्साहक्रियात्मने भग्नोत्साहक्रियात्मभ्याम् भग्नोत्साहक्रियात्मभ्यः
पञ्चमीभग्नोत्साहक्रियात्मनः भग्नोत्साहक्रियात्मभ्याम् भग्नोत्साहक्रियात्मभ्यः
षष्ठीभग्नोत्साहक्रियात्मनः भग्नोत्साहक्रियात्मनोः भग्नोत्साहक्रियात्मनाम्
सप्तमीभग्नोत्साहक्रियात्मनि भग्नोत्साहक्रियात्मनोः भग्नोत्साहक्रियात्मसु

समास भग्नोत्साहक्रियात्म

अव्यय ॰भग्नोत्साहक्रियात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria