Declension table of ?bhagnadaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativebhagnadaṃṣṭraḥ bhagnadaṃṣṭrau bhagnadaṃṣṭrāḥ
Vocativebhagnadaṃṣṭra bhagnadaṃṣṭrau bhagnadaṃṣṭrāḥ
Accusativebhagnadaṃṣṭram bhagnadaṃṣṭrau bhagnadaṃṣṭrān
Instrumentalbhagnadaṃṣṭreṇa bhagnadaṃṣṭrābhyām bhagnadaṃṣṭraiḥ bhagnadaṃṣṭrebhiḥ
Dativebhagnadaṃṣṭrāya bhagnadaṃṣṭrābhyām bhagnadaṃṣṭrebhyaḥ
Ablativebhagnadaṃṣṭrāt bhagnadaṃṣṭrābhyām bhagnadaṃṣṭrebhyaḥ
Genitivebhagnadaṃṣṭrasya bhagnadaṃṣṭrayoḥ bhagnadaṃṣṭrāṇām
Locativebhagnadaṃṣṭre bhagnadaṃṣṭrayoḥ bhagnadaṃṣṭreṣu

Compound bhagnadaṃṣṭra -

Adverb -bhagnadaṃṣṭram -bhagnadaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria