सुबन्तावली ?भग्नदंष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमाभग्नदंष्ट्रः भग्नदंष्ट्रौ भग्नदंष्ट्राः
सम्बोधनम्भग्नदंष्ट्र भग्नदंष्ट्रौ भग्नदंष्ट्राः
द्वितीयाभग्नदंष्ट्रम् भग्नदंष्ट्रौ भग्नदंष्ट्रान्
तृतीयाभग्नदंष्ट्रेण भग्नदंष्ट्राभ्याम् भग्नदंष्ट्रैः भग्नदंष्ट्रेभिः
चतुर्थीभग्नदंष्ट्राय भग्नदंष्ट्राभ्याम् भग्नदंष्ट्रेभ्यः
पञ्चमीभग्नदंष्ट्रात् भग्नदंष्ट्राभ्याम् भग्नदंष्ट्रेभ्यः
षष्ठीभग्नदंष्ट्रस्य भग्नदंष्ट्रयोः भग्नदंष्ट्राणाम्
सप्तमीभग्नदंष्ट्रे भग्नदंष्ट्रयोः भग्नदंष्ट्रेषु

समास भग्नदंष्ट्र

अव्यय ॰भग्नदंष्ट्रम् ॰भग्नदंष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria