Declension table of ?bhagavatībhāgavatapurāṇa

Deva

NeuterSingularDualPlural
Nominativebhagavatībhāgavatapurāṇam bhagavatībhāgavatapurāṇe bhagavatībhāgavatapurāṇāni
Vocativebhagavatībhāgavatapurāṇa bhagavatībhāgavatapurāṇe bhagavatībhāgavatapurāṇāni
Accusativebhagavatībhāgavatapurāṇam bhagavatībhāgavatapurāṇe bhagavatībhāgavatapurāṇāni
Instrumentalbhagavatībhāgavatapurāṇena bhagavatībhāgavatapurāṇābhyām bhagavatībhāgavatapurāṇaiḥ
Dativebhagavatībhāgavatapurāṇāya bhagavatībhāgavatapurāṇābhyām bhagavatībhāgavatapurāṇebhyaḥ
Ablativebhagavatībhāgavatapurāṇāt bhagavatībhāgavatapurāṇābhyām bhagavatībhāgavatapurāṇebhyaḥ
Genitivebhagavatībhāgavatapurāṇasya bhagavatībhāgavatapurāṇayoḥ bhagavatībhāgavatapurāṇānām
Locativebhagavatībhāgavatapurāṇe bhagavatībhāgavatapurāṇayoḥ bhagavatībhāgavatapurāṇeṣu

Compound bhagavatībhāgavatapurāṇa -

Adverb -bhagavatībhāgavatapurāṇam -bhagavatībhāgavatapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria