सुबन्तावली ?भगवतीभागवतपुराण

Roma

नपुंसकम्एकद्विबहु
प्रथमाभगवतीभागवतपुराणम् भगवतीभागवतपुराणे भगवतीभागवतपुराणानि
सम्बोधनम्भगवतीभागवतपुराण भगवतीभागवतपुराणे भगवतीभागवतपुराणानि
द्वितीयाभगवतीभागवतपुराणम् भगवतीभागवतपुराणे भगवतीभागवतपुराणानि
तृतीयाभगवतीभागवतपुराणेन भगवतीभागवतपुराणाभ्याम् भगवतीभागवतपुराणैः
चतुर्थीभगवतीभागवतपुराणाय भगवतीभागवतपुराणाभ्याम् भगवतीभागवतपुराणेभ्यः
पञ्चमीभगवतीभागवतपुराणात् भगवतीभागवतपुराणाभ्याम् भगवतीभागवतपुराणेभ्यः
षष्ठीभगवतीभागवतपुराणस्य भगवतीभागवतपुराणयोः भगवतीभागवतपुराणानाम्
सप्तमीभगवतीभागवतपुराणे भगवतीभागवतपुराणयोः भगवतीभागवतपुराणेषु

समास भगवतीभागवतपुराण

अव्यय ॰भगवतीभागवतपुराणम् ॰भगवतीभागवतपुराणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria