Declension table of ?bhagavanta

Deva

MasculineSingularDualPlural
Nominativebhagavantaḥ bhagavantau bhagavantāḥ
Vocativebhagavanta bhagavantau bhagavantāḥ
Accusativebhagavantam bhagavantau bhagavantān
Instrumentalbhagavantena bhagavantābhyām bhagavantaiḥ bhagavantebhiḥ
Dativebhagavantāya bhagavantābhyām bhagavantebhyaḥ
Ablativebhagavantāt bhagavantābhyām bhagavantebhyaḥ
Genitivebhagavantasya bhagavantayoḥ bhagavantānām
Locativebhagavante bhagavantayoḥ bhagavanteṣu

Compound bhagavanta -

Adverb -bhagavantam -bhagavantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria