सुबन्तावली ?भगवन्त

Roma

पुमान्एकद्विबहु
प्रथमाभगवन्तः भगवन्तौ भगवन्ताः
सम्बोधनम्भगवन्त भगवन्तौ भगवन्ताः
द्वितीयाभगवन्तम् भगवन्तौ भगवन्तान्
तृतीयाभगवन्तेन भगवन्ताभ्याम् भगवन्तैः भगवन्तेभिः
चतुर्थीभगवन्ताय भगवन्ताभ्याम् भगवन्तेभ्यः
पञ्चमीभगवन्तात् भगवन्ताभ्याम् भगवन्तेभ्यः
षष्ठीभगवन्तस्य भगवन्तयोः भगवन्तानाम्
सप्तमीभगवन्ते भगवन्तयोः भगवन्तेषु

समास भगवन्त

अव्यय ॰भगवन्तम् ॰भगवन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria