Declension table of ?bhagavallīlācintāmaṇi

Deva

MasculineSingularDualPlural
Nominativebhagavallīlācintāmaṇiḥ bhagavallīlācintāmaṇī bhagavallīlācintāmaṇayaḥ
Vocativebhagavallīlācintāmaṇe bhagavallīlācintāmaṇī bhagavallīlācintāmaṇayaḥ
Accusativebhagavallīlācintāmaṇim bhagavallīlācintāmaṇī bhagavallīlācintāmaṇīn
Instrumentalbhagavallīlācintāmaṇinā bhagavallīlācintāmaṇibhyām bhagavallīlācintāmaṇibhiḥ
Dativebhagavallīlācintāmaṇaye bhagavallīlācintāmaṇibhyām bhagavallīlācintāmaṇibhyaḥ
Ablativebhagavallīlācintāmaṇeḥ bhagavallīlācintāmaṇibhyām bhagavallīlācintāmaṇibhyaḥ
Genitivebhagavallīlācintāmaṇeḥ bhagavallīlācintāmaṇyoḥ bhagavallīlācintāmaṇīnām
Locativebhagavallīlācintāmaṇau bhagavallīlācintāmaṇyoḥ bhagavallīlācintāmaṇiṣu

Compound bhagavallīlācintāmaṇi -

Adverb -bhagavallīlācintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria