सुबन्तावली ?भगवल्लीलाचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाभगवल्लीलाचिन्तामणिः भगवल्लीलाचिन्तामणी भगवल्लीलाचिन्तामणयः
सम्बोधनम्भगवल्लीलाचिन्तामणे भगवल्लीलाचिन्तामणी भगवल्लीलाचिन्तामणयः
द्वितीयाभगवल्लीलाचिन्तामणिम् भगवल्लीलाचिन्तामणी भगवल्लीलाचिन्तामणीन्
तृतीयाभगवल्लीलाचिन्तामणिना भगवल्लीलाचिन्तामणिभ्याम् भगवल्लीलाचिन्तामणिभिः
चतुर्थीभगवल्लीलाचिन्तामणये भगवल्लीलाचिन्तामणिभ्याम् भगवल्लीलाचिन्तामणिभ्यः
पञ्चमीभगवल्लीलाचिन्तामणेः भगवल्लीलाचिन्तामणिभ्याम् भगवल्लीलाचिन्तामणिभ्यः
षष्ठीभगवल्लीलाचिन्तामणेः भगवल्लीलाचिन्तामण्योः भगवल्लीलाचिन्तामणीनाम्
सप्तमीभगवल्लीलाचिन्तामणौ भगवल्लीलाचिन्तामण्योः भगवल्लीलाचिन्तामणिषु

समास भगवल्लीलाचिन्तामणि

अव्यय ॰भगवल्लीलाचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria