Declension table of ?bhagavadguṇasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativebhagavadguṇasārasaṅgrahaḥ bhagavadguṇasārasaṅgrahau bhagavadguṇasārasaṅgrahāḥ
Vocativebhagavadguṇasārasaṅgraha bhagavadguṇasārasaṅgrahau bhagavadguṇasārasaṅgrahāḥ
Accusativebhagavadguṇasārasaṅgraham bhagavadguṇasārasaṅgrahau bhagavadguṇasārasaṅgrahān
Instrumentalbhagavadguṇasārasaṅgraheṇa bhagavadguṇasārasaṅgrahābhyām bhagavadguṇasārasaṅgrahaiḥ bhagavadguṇasārasaṅgrahebhiḥ
Dativebhagavadguṇasārasaṅgrahāya bhagavadguṇasārasaṅgrahābhyām bhagavadguṇasārasaṅgrahebhyaḥ
Ablativebhagavadguṇasārasaṅgrahāt bhagavadguṇasārasaṅgrahābhyām bhagavadguṇasārasaṅgrahebhyaḥ
Genitivebhagavadguṇasārasaṅgrahasya bhagavadguṇasārasaṅgrahayoḥ bhagavadguṇasārasaṅgrahāṇām
Locativebhagavadguṇasārasaṅgrahe bhagavadguṇasārasaṅgrahayoḥ bhagavadguṇasārasaṅgraheṣu

Compound bhagavadguṇasārasaṅgraha -

Adverb -bhagavadguṇasārasaṅgraham -bhagavadguṇasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria