सुबन्तावली ?भगवद्गुणसारसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाभगवद्गुणसारसङ्ग्रहः भगवद्गुणसारसङ्ग्रहौ भगवद्गुणसारसङ्ग्रहाः
सम्बोधनम्भगवद्गुणसारसङ्ग्रह भगवद्गुणसारसङ्ग्रहौ भगवद्गुणसारसङ्ग्रहाः
द्वितीयाभगवद्गुणसारसङ्ग्रहम् भगवद्गुणसारसङ्ग्रहौ भगवद्गुणसारसङ्ग्रहान्
तृतीयाभगवद्गुणसारसङ्ग्रहेण भगवद्गुणसारसङ्ग्रहाभ्याम् भगवद्गुणसारसङ्ग्रहैः भगवद्गुणसारसङ्ग्रहेभिः
चतुर्थीभगवद्गुणसारसङ्ग्रहाय भगवद्गुणसारसङ्ग्रहाभ्याम् भगवद्गुणसारसङ्ग्रहेभ्यः
पञ्चमीभगवद्गुणसारसङ्ग्रहात् भगवद्गुणसारसङ्ग्रहाभ्याम् भगवद्गुणसारसङ्ग्रहेभ्यः
षष्ठीभगवद्गुणसारसङ्ग्रहस्य भगवद्गुणसारसङ्ग्रहयोः भगवद्गुणसारसङ्ग्रहाणाम्
सप्तमीभगवद्गुणसारसङ्ग्रहे भगवद्गुणसारसङ्ग्रहयोः भगवद्गुणसारसङ्ग्रहेषु

समास भगवद्गुणसारसङ्ग्रह

अव्यय ॰भगवद्गुणसारसङ्ग्रहम् ॰भगवद्गुणसारसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria