Declension table of ?bhagavadarcanaprastāva

Deva

MasculineSingularDualPlural
Nominativebhagavadarcanaprastāvaḥ bhagavadarcanaprastāvau bhagavadarcanaprastāvāḥ
Vocativebhagavadarcanaprastāva bhagavadarcanaprastāvau bhagavadarcanaprastāvāḥ
Accusativebhagavadarcanaprastāvam bhagavadarcanaprastāvau bhagavadarcanaprastāvān
Instrumentalbhagavadarcanaprastāvena bhagavadarcanaprastāvābhyām bhagavadarcanaprastāvaiḥ bhagavadarcanaprastāvebhiḥ
Dativebhagavadarcanaprastāvāya bhagavadarcanaprastāvābhyām bhagavadarcanaprastāvebhyaḥ
Ablativebhagavadarcanaprastāvāt bhagavadarcanaprastāvābhyām bhagavadarcanaprastāvebhyaḥ
Genitivebhagavadarcanaprastāvasya bhagavadarcanaprastāvayoḥ bhagavadarcanaprastāvānām
Locativebhagavadarcanaprastāve bhagavadarcanaprastāvayoḥ bhagavadarcanaprastāveṣu

Compound bhagavadarcanaprastāva -

Adverb -bhagavadarcanaprastāvam -bhagavadarcanaprastāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria