सुबन्तावली ?भगवदर्चनप्रस्ताव

Roma

पुमान्एकद्विबहु
प्रथमाभगवदर्चनप्रस्तावः भगवदर्चनप्रस्तावौ भगवदर्चनप्रस्तावाः
सम्बोधनम्भगवदर्चनप्रस्ताव भगवदर्चनप्रस्तावौ भगवदर्चनप्रस्तावाः
द्वितीयाभगवदर्चनप्रस्तावम् भगवदर्चनप्रस्तावौ भगवदर्चनप्रस्तावान्
तृतीयाभगवदर्चनप्रस्तावेन भगवदर्चनप्रस्तावाभ्याम् भगवदर्चनप्रस्तावैः भगवदर्चनप्रस्तावेभिः
चतुर्थीभगवदर्चनप्रस्तावाय भगवदर्चनप्रस्तावाभ्याम् भगवदर्चनप्रस्तावेभ्यः
पञ्चमीभगवदर्चनप्रस्तावात् भगवदर्चनप्रस्तावाभ्याम् भगवदर्चनप्रस्तावेभ्यः
षष्ठीभगवदर्चनप्रस्तावस्य भगवदर्चनप्रस्तावयोः भगवदर्चनप्रस्तावानाम्
सप्तमीभगवदर्चनप्रस्तावे भगवदर्चनप्रस्तावयोः भगवदर्चनप्रस्तावेषु

समास भगवदर्चनप्रस्ताव

अव्यय ॰भगवदर्चनप्रस्तावम् ॰भगवदर्चनप्रस्तावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria