Declension table of ?bhaganetrāntakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhaganetrāntakaḥ | bhaganetrāntakau | bhaganetrāntakāḥ |
Vocative | bhaganetrāntaka | bhaganetrāntakau | bhaganetrāntakāḥ |
Accusative | bhaganetrāntakam | bhaganetrāntakau | bhaganetrāntakān |
Instrumental | bhaganetrāntakena | bhaganetrāntakābhyām | bhaganetrāntakaiḥ bhaganetrāntakebhiḥ |
Dative | bhaganetrāntakāya | bhaganetrāntakābhyām | bhaganetrāntakebhyaḥ |
Ablative | bhaganetrāntakāt | bhaganetrāntakābhyām | bhaganetrāntakebhyaḥ |
Genitive | bhaganetrāntakasya | bhaganetrāntakayoḥ | bhaganetrāntakānām |
Locative | bhaganetrāntake | bhaganetrāntakayoḥ | bhaganetrāntakeṣu |