सुबन्तावली ?भगनेत्रान्तक

Roma

पुमान्एकद्विबहु
प्रथमाभगनेत्रान्तकः भगनेत्रान्तकौ भगनेत्रान्तकाः
सम्बोधनम्भगनेत्रान्तक भगनेत्रान्तकौ भगनेत्रान्तकाः
द्वितीयाभगनेत्रान्तकम् भगनेत्रान्तकौ भगनेत्रान्तकान्
तृतीयाभगनेत्रान्तकेन भगनेत्रान्तकाभ्याम् भगनेत्रान्तकैः भगनेत्रान्तकेभिः
चतुर्थीभगनेत्रान्तकाय भगनेत्रान्तकाभ्याम् भगनेत्रान्तकेभ्यः
पञ्चमीभगनेत्रान्तकात् भगनेत्रान्तकाभ्याम् भगनेत्रान्तकेभ्यः
षष्ठीभगनेत्रान्तकस्य भगनेत्रान्तकयोः भगनेत्रान्तकानाम्
सप्तमीभगनेत्रान्तके भगनेत्रान्तकयोः भगनेत्रान्तकेषु

समास भगनेत्रान्तक

अव्यय ॰भगनेत्रान्तकम् ॰भगनेत्रान्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria