Declension table of ?bhagaṇa

Deva

MasculineSingularDualPlural
Nominativebhagaṇaḥ bhagaṇau bhagaṇāḥ
Vocativebhagaṇa bhagaṇau bhagaṇāḥ
Accusativebhagaṇam bhagaṇau bhagaṇān
Instrumentalbhagaṇena bhagaṇābhyām bhagaṇaiḥ bhagaṇebhiḥ
Dativebhagaṇāya bhagaṇābhyām bhagaṇebhyaḥ
Ablativebhagaṇāt bhagaṇābhyām bhagaṇebhyaḥ
Genitivebhagaṇasya bhagaṇayoḥ bhagaṇānām
Locativebhagaṇe bhagaṇayoḥ bhagaṇeṣu

Compound bhagaṇa -

Adverb -bhagaṇam -bhagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria