सुबन्तावली ?भगण

Roma

पुमान्एकद्विबहु
प्रथमाभगणः भगणौ भगणाः
सम्बोधनम्भगण भगणौ भगणाः
द्वितीयाभगणम् भगणौ भगणान्
तृतीयाभगणेन भगणाभ्याम् भगणैः भगणेभिः
चतुर्थीभगणाय भगणाभ्याम् भगणेभ्यः
पञ्चमीभगणात् भगणाभ्याम् भगणेभ्यः
षष्ठीभगणस्य भगणयोः भगणानाम्
सप्तमीभगणे भगणयोः भगणेषु

समास भगण

अव्यय ॰भगणम् ॰भगणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria