Declension table of ?bhadrakālīmantra

Deva

MasculineSingularDualPlural
Nominativebhadrakālīmantraḥ bhadrakālīmantrau bhadrakālīmantrāḥ
Vocativebhadrakālīmantra bhadrakālīmantrau bhadrakālīmantrāḥ
Accusativebhadrakālīmantram bhadrakālīmantrau bhadrakālīmantrān
Instrumentalbhadrakālīmantreṇa bhadrakālīmantrābhyām bhadrakālīmantraiḥ bhadrakālīmantrebhiḥ
Dativebhadrakālīmantrāya bhadrakālīmantrābhyām bhadrakālīmantrebhyaḥ
Ablativebhadrakālīmantrāt bhadrakālīmantrābhyām bhadrakālīmantrebhyaḥ
Genitivebhadrakālīmantrasya bhadrakālīmantrayoḥ bhadrakālīmantrāṇām
Locativebhadrakālīmantre bhadrakālīmantrayoḥ bhadrakālīmantreṣu

Compound bhadrakālīmantra -

Adverb -bhadrakālīmantram -bhadrakālīmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria