सुबन्तावली ?भद्रकालीमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमाभद्रकालीमन्त्रः भद्रकालीमन्त्रौ भद्रकालीमन्त्राः
सम्बोधनम्भद्रकालीमन्त्र भद्रकालीमन्त्रौ भद्रकालीमन्त्राः
द्वितीयाभद्रकालीमन्त्रम् भद्रकालीमन्त्रौ भद्रकालीमन्त्रान्
तृतीयाभद्रकालीमन्त्रेण भद्रकालीमन्त्राभ्याम् भद्रकालीमन्त्रैः भद्रकालीमन्त्रेभिः
चतुर्थीभद्रकालीमन्त्राय भद्रकालीमन्त्राभ्याम् भद्रकालीमन्त्रेभ्यः
पञ्चमीभद्रकालीमन्त्रात् भद्रकालीमन्त्राभ्याम् भद्रकालीमन्त्रेभ्यः
षष्ठीभद्रकालीमन्त्रस्य भद्रकालीमन्त्रयोः भद्रकालीमन्त्राणाम्
सप्तमीभद्रकालीमन्त्रे भद्रकालीमन्त्रयोः भद्रकालीमन्त्रेषु

समास भद्रकालीमन्त्र

अव्यय ॰भद्रकालीमन्त्रम् ॰भद्रकालीमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria