Declension table of ?bhadraṣaṣṭhī

Deva

FeminineSingularDualPlural
Nominativebhadraṣaṣṭhī bhadraṣaṣṭhyau bhadraṣaṣṭhyaḥ
Vocativebhadraṣaṣṭhi bhadraṣaṣṭhyau bhadraṣaṣṭhyaḥ
Accusativebhadraṣaṣṭhīm bhadraṣaṣṭhyau bhadraṣaṣṭhīḥ
Instrumentalbhadraṣaṣṭhyā bhadraṣaṣṭhībhyām bhadraṣaṣṭhībhiḥ
Dativebhadraṣaṣṭhyai bhadraṣaṣṭhībhyām bhadraṣaṣṭhībhyaḥ
Ablativebhadraṣaṣṭhyāḥ bhadraṣaṣṭhībhyām bhadraṣaṣṭhībhyaḥ
Genitivebhadraṣaṣṭhyāḥ bhadraṣaṣṭhyoḥ bhadraṣaṣṭhīnām
Locativebhadraṣaṣṭhyām bhadraṣaṣṭhyoḥ bhadraṣaṣṭhīṣu

Compound bhadraṣaṣṭhi - bhadraṣaṣṭhī -

Adverb -bhadraṣaṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria