सुबन्तावली ?भद्रषष्ठी

Roma

स्त्रीएकद्विबहु
प्रथमाभद्रषष्ठी भद्रषष्ठ्यौ भद्रषष्ठ्यः
सम्बोधनम्भद्रषष्ठि भद्रषष्ठ्यौ भद्रषष्ठ्यः
द्वितीयाभद्रषष्ठीम् भद्रषष्ठ्यौ भद्रषष्ठीः
तृतीयाभद्रषष्ठ्या भद्रषष्ठीभ्याम् भद्रषष्ठीभिः
चतुर्थीभद्रषष्ठ्यै भद्रषष्ठीभ्याम् भद्रषष्ठीभ्यः
पञ्चमीभद्रषष्ठ्याः भद्रषष्ठीभ्याम् भद्रषष्ठीभ्यः
षष्ठीभद्रषष्ठ्याः भद्रषष्ठ्योः भद्रषष्ठीनाम्
सप्तमीभद्रषष्ठ्याम् भद्रषष्ठ्योः भद्रषष्ठीषु

समास भद्रषष्ठि भद्रषष्ठी

अव्यय ॰भद्रषष्ठि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria