Declension table of ?bhāvayitavyitrī

Deva

FeminineSingularDualPlural
Nominativebhāvayitavyitrī bhāvayitavyitryau bhāvayitavyitryaḥ
Vocativebhāvayitavyitri bhāvayitavyitryau bhāvayitavyitryaḥ
Accusativebhāvayitavyitrīm bhāvayitavyitryau bhāvayitavyitrīḥ
Instrumentalbhāvayitavyitryā bhāvayitavyitrībhyām bhāvayitavyitrībhiḥ
Dativebhāvayitavyitryai bhāvayitavyitrībhyām bhāvayitavyitrībhyaḥ
Ablativebhāvayitavyitryāḥ bhāvayitavyitrībhyām bhāvayitavyitrībhyaḥ
Genitivebhāvayitavyitryāḥ bhāvayitavyitryoḥ bhāvayitavyitrīṇām
Locativebhāvayitavyitryām bhāvayitavyitryoḥ bhāvayitavyitrīṣu

Compound bhāvayitavyitri - bhāvayitavyitrī -

Adverb -bhāvayitavyitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria